Declension table of ?ṣaḍadhikadaśanāḍīcakra

Deva

NeuterSingularDualPlural
Nominativeṣaḍadhikadaśanāḍīcakram ṣaḍadhikadaśanāḍīcakre ṣaḍadhikadaśanāḍīcakrāṇi
Vocativeṣaḍadhikadaśanāḍīcakra ṣaḍadhikadaśanāḍīcakre ṣaḍadhikadaśanāḍīcakrāṇi
Accusativeṣaḍadhikadaśanāḍīcakram ṣaḍadhikadaśanāḍīcakre ṣaḍadhikadaśanāḍīcakrāṇi
Instrumentalṣaḍadhikadaśanāḍīcakreṇa ṣaḍadhikadaśanāḍīcakrābhyām ṣaḍadhikadaśanāḍīcakraiḥ
Dativeṣaḍadhikadaśanāḍīcakrāya ṣaḍadhikadaśanāḍīcakrābhyām ṣaḍadhikadaśanāḍīcakrebhyaḥ
Ablativeṣaḍadhikadaśanāḍīcakrāt ṣaḍadhikadaśanāḍīcakrābhyām ṣaḍadhikadaśanāḍīcakrebhyaḥ
Genitiveṣaḍadhikadaśanāḍīcakrasya ṣaḍadhikadaśanāḍīcakrayoḥ ṣaḍadhikadaśanāḍīcakrāṇām
Locativeṣaḍadhikadaśanāḍīcakre ṣaḍadhikadaśanāḍīcakrayoḥ ṣaḍadhikadaśanāḍīcakreṣu

Compound ṣaḍadhikadaśanāḍīcakra -

Adverb -ṣaḍadhikadaśanāḍīcakram -ṣaḍadhikadaśanāḍīcakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria