सुबन्तावली ?षडधिकदशनाडीचक्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाषडधिकदशनाडीचक्रम् षडधिकदशनाडीचक्रे षडधिकदशनाडीचक्राणि
सम्बोधनम्षडधिकदशनाडीचक्र षडधिकदशनाडीचक्रे षडधिकदशनाडीचक्राणि
द्वितीयाषडधिकदशनाडीचक्रम् षडधिकदशनाडीचक्रे षडधिकदशनाडीचक्राणि
तृतीयाषडधिकदशनाडीचक्रेण षडधिकदशनाडीचक्राभ्याम् षडधिकदशनाडीचक्रैः
चतुर्थीषडधिकदशनाडीचक्राय षडधिकदशनाडीचक्राभ्याम् षडधिकदशनाडीचक्रेभ्यः
पञ्चमीषडधिकदशनाडीचक्रात् षडधिकदशनाडीचक्राभ्याम् षडधिकदशनाडीचक्रेभ्यः
षष्ठीषडधिकदशनाडीचक्रस्य षडधिकदशनाडीचक्रयोः षडधिकदशनाडीचक्राणाम्
सप्तमीषडधिकदशनाडीचक्रे षडधिकदशनाडीचक्रयोः षडधिकदशनाडीचक्रेषु

समास षडधिकदशनाडीचक्र

अव्यय ॰षडधिकदशनाडीचक्रम् ॰षडधिकदशनाडीचक्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria