Declension table of ?ṣaḍadhikadaśan

Deva

NeuterSingularDualPlural
Nominativeṣaḍadhikadaśa ṣaḍadhikadaśnī ṣaḍadhikadaśanī ṣaḍadhikadaśāni
Vocativeṣaḍadhikadaśan ṣaḍadhikadaśa ṣaḍadhikadaśnī ṣaḍadhikadaśanī ṣaḍadhikadaśāni
Accusativeṣaḍadhikadaśa ṣaḍadhikadaśnī ṣaḍadhikadaśanī ṣaḍadhikadaśāni
Instrumentalṣaḍadhikadaśnā ṣaḍadhikadaśabhyām ṣaḍadhikadaśabhiḥ
Dativeṣaḍadhikadaśne ṣaḍadhikadaśabhyām ṣaḍadhikadaśabhyaḥ
Ablativeṣaḍadhikadaśnaḥ ṣaḍadhikadaśabhyām ṣaḍadhikadaśabhyaḥ
Genitiveṣaḍadhikadaśnaḥ ṣaḍadhikadaśnoḥ ṣaḍadhikadaśnām
Locativeṣaḍadhikadaśni ṣaḍadhikadaśani ṣaḍadhikadaśnoḥ ṣaḍadhikadaśasu

Compound ṣaḍadhikadaśa -

Adverb -ṣaḍadhikadaśa -ṣaḍadhikadaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria