सुबन्तावली ?षडधिकदशन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाषडधिकदश षडधिकदश्नी षडधिकदशनी षडधिकदशानि
सम्बोधनम्षडधिकदशन् षडधिकदश षडधिकदश्नी षडधिकदशनी षडधिकदशानि
द्वितीयाषडधिकदश षडधिकदश्नी षडधिकदशनी षडधिकदशानि
तृतीयाषडधिकदश्ना षडधिकदशभ्याम् षडधिकदशभिः
चतुर्थीषडधिकदश्ने षडधिकदशभ्याम् षडधिकदशभ्यः
पञ्चमीषडधिकदश्नः षडधिकदशभ्याम् षडधिकदशभ्यः
षष्ठीषडधिकदश्नः षडधिकदश्नोः षडधिकदश्नाम्
सप्तमीषडधिकदश्नि षडधिकदशनि षडधिकदश्नोः षडधिकदशसु

समास षडधिकदश

अव्यय ॰षडधिकदश ॰षडधिकदशम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria