Declension table of ?ṣaḍadhika

Deva

NeuterSingularDualPlural
Nominativeṣaḍadhikam ṣaḍadhike ṣaḍadhikāni
Vocativeṣaḍadhika ṣaḍadhike ṣaḍadhikāni
Accusativeṣaḍadhikam ṣaḍadhike ṣaḍadhikāni
Instrumentalṣaḍadhikena ṣaḍadhikābhyām ṣaḍadhikaiḥ
Dativeṣaḍadhikāya ṣaḍadhikābhyām ṣaḍadhikebhyaḥ
Ablativeṣaḍadhikāt ṣaḍadhikābhyām ṣaḍadhikebhyaḥ
Genitiveṣaḍadhikasya ṣaḍadhikayoḥ ṣaḍadhikānām
Locativeṣaḍadhike ṣaḍadhikayoḥ ṣaḍadhikeṣu

Compound ṣaḍadhika -

Adverb -ṣaḍadhikam -ṣaḍadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria