सुबन्तावली ?षडधिक

Roma

नपुंसकम्एकद्विबहु
प्रथमाषडधिकम् षडधिके षडधिकानि
सम्बोधनम्षडधिक षडधिके षडधिकानि
द्वितीयाषडधिकम् षडधिके षडधिकानि
तृतीयाषडधिकेन षडधिकाभ्याम् षडधिकैः
चतुर्थीषडधिकाय षडधिकाभ्याम् षडधिकेभ्यः
पञ्चमीषडधिकात् षडधिकाभ्याम् षडधिकेभ्यः
षष्ठीषडधिकस्य षडधिकयोः षडधिकानाम्
सप्तमीषडधिके षडधिकयोः षडधिकेषु

समास षडधिक

अव्यय ॰षडधिकम् ॰षडधिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria