Declension table of ?ṣaḍabhijña

Deva

MasculineSingularDualPlural
Nominativeṣaḍabhijñaḥ ṣaḍabhijñau ṣaḍabhijñāḥ
Vocativeṣaḍabhijña ṣaḍabhijñau ṣaḍabhijñāḥ
Accusativeṣaḍabhijñam ṣaḍabhijñau ṣaḍabhijñān
Instrumentalṣaḍabhijñena ṣaḍabhijñābhyām ṣaḍabhijñaiḥ ṣaḍabhijñebhiḥ
Dativeṣaḍabhijñāya ṣaḍabhijñābhyām ṣaḍabhijñebhyaḥ
Ablativeṣaḍabhijñāt ṣaḍabhijñābhyām ṣaḍabhijñebhyaḥ
Genitiveṣaḍabhijñasya ṣaḍabhijñayoḥ ṣaḍabhijñānām
Locativeṣaḍabhijñe ṣaḍabhijñayoḥ ṣaḍabhijñeṣu

Compound ṣaḍabhijña -

Adverb -ṣaḍabhijñam -ṣaḍabhijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria