सुबन्तावली ?षडभिज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाषडभिज्ञः षडभिज्ञौ षडभिज्ञाः
सम्बोधनम्षडभिज्ञ षडभिज्ञौ षडभिज्ञाः
द्वितीयाषडभिज्ञम् षडभिज्ञौ षडभिज्ञान्
तृतीयाषडभिज्ञेन षडभिज्ञाभ्याम् षडभिज्ञैः षडभिज्ञेभिः
चतुर्थीषडभिज्ञाय षडभिज्ञाभ्याम् षडभिज्ञेभ्यः
पञ्चमीषडभिज्ञात् षडभिज्ञाभ्याम् षडभिज्ञेभ्यः
षष्ठीषडभिज्ञस्य षडभिज्ञयोः षडभिज्ञानाम्
सप्तमीषडभिज्ञे षडभिज्ञयोः षडभिज्ञेषु

समास षडभिज्ञ

अव्यय ॰षडभिज्ञम् ॰षडभिज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria