Declension table of ?ṣaḍāyatanabhedaka

Deva

MasculineSingularDualPlural
Nominativeṣaḍāyatanabhedakaḥ ṣaḍāyatanabhedakau ṣaḍāyatanabhedakāḥ
Vocativeṣaḍāyatanabhedaka ṣaḍāyatanabhedakau ṣaḍāyatanabhedakāḥ
Accusativeṣaḍāyatanabhedakam ṣaḍāyatanabhedakau ṣaḍāyatanabhedakān
Instrumentalṣaḍāyatanabhedakena ṣaḍāyatanabhedakābhyām ṣaḍāyatanabhedakaiḥ ṣaḍāyatanabhedakebhiḥ
Dativeṣaḍāyatanabhedakāya ṣaḍāyatanabhedakābhyām ṣaḍāyatanabhedakebhyaḥ
Ablativeṣaḍāyatanabhedakāt ṣaḍāyatanabhedakābhyām ṣaḍāyatanabhedakebhyaḥ
Genitiveṣaḍāyatanabhedakasya ṣaḍāyatanabhedakayoḥ ṣaḍāyatanabhedakānām
Locativeṣaḍāyatanabhedake ṣaḍāyatanabhedakayoḥ ṣaḍāyatanabhedakeṣu

Compound ṣaḍāyatanabhedaka -

Adverb -ṣaḍāyatanabhedakam -ṣaḍāyatanabhedakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria