सुबन्तावली ?षडायतनभेदक

Roma

पुमान्एकद्विबहु
प्रथमाषडायतनभेदकः षडायतनभेदकौ षडायतनभेदकाः
सम्बोधनम्षडायतनभेदक षडायतनभेदकौ षडायतनभेदकाः
द्वितीयाषडायतनभेदकम् षडायतनभेदकौ षडायतनभेदकान्
तृतीयाषडायतनभेदकेन षडायतनभेदकाभ्याम् षडायतनभेदकैः षडायतनभेदकेभिः
चतुर्थीषडायतनभेदकाय षडायतनभेदकाभ्याम् षडायतनभेदकेभ्यः
पञ्चमीषडायतनभेदकात् षडायतनभेदकाभ्याम् षडायतनभेदकेभ्यः
षष्ठीषडायतनभेदकस्य षडायतनभेदकयोः षडायतनभेदकानाम्
सप्तमीषडायतनभेदके षडायतनभेदकयोः षडायतनभेदकेषु

समास षडायतनभेदक

अव्यय ॰षडायतनभेदकम् ॰षडायतनभेदकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria