Declension table of ?ṣaḍāmnāyasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeṣaḍāmnāyasaṃhitā ṣaḍāmnāyasaṃhite ṣaḍāmnāyasaṃhitāḥ
Vocativeṣaḍāmnāyasaṃhite ṣaḍāmnāyasaṃhite ṣaḍāmnāyasaṃhitāḥ
Accusativeṣaḍāmnāyasaṃhitām ṣaḍāmnāyasaṃhite ṣaḍāmnāyasaṃhitāḥ
Instrumentalṣaḍāmnāyasaṃhitayā ṣaḍāmnāyasaṃhitābhyām ṣaḍāmnāyasaṃhitābhiḥ
Dativeṣaḍāmnāyasaṃhitāyai ṣaḍāmnāyasaṃhitābhyām ṣaḍāmnāyasaṃhitābhyaḥ
Ablativeṣaḍāmnāyasaṃhitāyāḥ ṣaḍāmnāyasaṃhitābhyām ṣaḍāmnāyasaṃhitābhyaḥ
Genitiveṣaḍāmnāyasaṃhitāyāḥ ṣaḍāmnāyasaṃhitayoḥ ṣaḍāmnāyasaṃhitānām
Locativeṣaḍāmnāyasaṃhitāyām ṣaḍāmnāyasaṃhitayoḥ ṣaḍāmnāyasaṃhitāsu

Adverb -ṣaḍāmnāyasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria