सुबन्तावली ?षडाम्नायसंहिता

Roma

स्त्रीएकद्विबहु
प्रथमाषडाम्नायसंहिता षडाम्नायसंहिते षडाम्नायसंहिताः
सम्बोधनम्षडाम्नायसंहिते षडाम्नायसंहिते षडाम्नायसंहिताः
द्वितीयाषडाम्नायसंहिताम् षडाम्नायसंहिते षडाम्नायसंहिताः
तृतीयाषडाम्नायसंहितया षडाम्नायसंहिताभ्याम् षडाम्नायसंहिताभिः
चतुर्थीषडाम्नायसंहितायै षडाम्नायसंहिताभ्याम् षडाम्नायसंहिताभ्यः
पञ्चमीषडाम्नायसंहितायाः षडाम्नायसंहिताभ्याम् षडाम्नायसंहिताभ्यः
षष्ठीषडाम्नायसंहितायाः षडाम्नायसंहितयोः षडाम्नायसंहितानाम्
सप्तमीषडाम्नायसंहितायाम् षडाम्नायसंहितयोः षडाम्नायसंहितासु

अव्यय ॰षडाम्नायसंहितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria