Declension table of ?ṛśa

Deva

MasculineSingularDualPlural
Nominativeṛśaḥ ṛśau ṛśāḥ
Vocativeṛśa ṛśau ṛśāḥ
Accusativeṛśam ṛśau ṛśān
Instrumentalṛśena ṛśābhyām ṛśaiḥ ṛśebhiḥ
Dativeṛśāya ṛśābhyām ṛśebhyaḥ
Ablativeṛśāt ṛśābhyām ṛśebhyaḥ
Genitiveṛśasya ṛśayoḥ ṛśānām
Locativeṛśe ṛśayoḥ ṛśeṣu

Compound ṛśa -

Adverb -ṛśam -ṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria