सुबन्तावली ?ऋश

Roma

पुमान्एकद्विबहु
प्रथमाऋशः ऋशौ ऋशाः
सम्बोधनम्ऋश ऋशौ ऋशाः
द्वितीयाऋशम् ऋशौ ऋशान्
तृतीयाऋशेन ऋशाभ्याम् ऋशैः ऋशेभिः
चतुर्थीऋशाय ऋशाभ्याम् ऋशेभ्यः
पञ्चमीऋशात् ऋशाभ्याम् ऋशेभ्यः
षष्ठीऋशस्य ऋशयोः ऋशानाम्
सप्तमीऋशे ऋशयोः ऋशेषु

समास ऋश

अव्यय ॰ऋशम् ॰ऋशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria