Declension table of ?ṛtasadhastha

Deva

MasculineSingularDualPlural
Nominativeṛtasadhasthaḥ ṛtasadhasthau ṛtasadhasthāḥ
Vocativeṛtasadhastha ṛtasadhasthau ṛtasadhasthāḥ
Accusativeṛtasadhastham ṛtasadhasthau ṛtasadhasthān
Instrumentalṛtasadhasthena ṛtasadhasthābhyām ṛtasadhasthaiḥ ṛtasadhasthebhiḥ
Dativeṛtasadhasthāya ṛtasadhasthābhyām ṛtasadhasthebhyaḥ
Ablativeṛtasadhasthāt ṛtasadhasthābhyām ṛtasadhasthebhyaḥ
Genitiveṛtasadhasthasya ṛtasadhasthayoḥ ṛtasadhasthānām
Locativeṛtasadhasthe ṛtasadhasthayoḥ ṛtasadhastheṣu

Compound ṛtasadhastha -

Adverb -ṛtasadhastham -ṛtasadhasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria