सुबन्तावली ?ऋतसधस्थ

Roma

पुमान्एकद्विबहु
प्रथमाऋतसधस्थः ऋतसधस्थौ ऋतसधस्थाः
सम्बोधनम्ऋतसधस्थ ऋतसधस्थौ ऋतसधस्थाः
द्वितीयाऋतसधस्थम् ऋतसधस्थौ ऋतसधस्थान्
तृतीयाऋतसधस्थेन ऋतसधस्थाभ्याम् ऋतसधस्थैः ऋतसधस्थेभिः
चतुर्थीऋतसधस्थाय ऋतसधस्थाभ्याम् ऋतसधस्थेभ्यः
पञ्चमीऋतसधस्थात् ऋतसधस्थाभ्याम् ऋतसधस्थेभ्यः
षष्ठीऋतसधस्थस्य ऋतसधस्थयोः ऋतसधस्थानाम्
सप्तमीऋतसधस्थे ऋतसधस्थयोः ऋतसधस्थेषु

समास ऋतसधस्थ

अव्यय ॰ऋतसधस्थम् ॰ऋतसधस्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria