Declension table of ?ṛtajātasatya

Deva

NeuterSingularDualPlural
Nominativeṛtajātasatyam ṛtajātasatye ṛtajātasatyāni
Vocativeṛtajātasatya ṛtajātasatye ṛtajātasatyāni
Accusativeṛtajātasatyam ṛtajātasatye ṛtajātasatyāni
Instrumentalṛtajātasatyena ṛtajātasatyābhyām ṛtajātasatyaiḥ
Dativeṛtajātasatyāya ṛtajātasatyābhyām ṛtajātasatyebhyaḥ
Ablativeṛtajātasatyāt ṛtajātasatyābhyām ṛtajātasatyebhyaḥ
Genitiveṛtajātasatyasya ṛtajātasatyayoḥ ṛtajātasatyānām
Locativeṛtajātasatye ṛtajātasatyayoḥ ṛtajātasatyeṣu

Compound ṛtajātasatya -

Adverb -ṛtajātasatyam -ṛtajātasatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria