सुबन्तावली ?ऋतजातसत्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाऋतजातसत्यम् ऋतजातसत्ये ऋतजातसत्यानि
सम्बोधनम्ऋतजातसत्य ऋतजातसत्ये ऋतजातसत्यानि
द्वितीयाऋतजातसत्यम् ऋतजातसत्ये ऋतजातसत्यानि
तृतीयाऋतजातसत्येन ऋतजातसत्याभ्याम् ऋतजातसत्यैः
चतुर्थीऋतजातसत्याय ऋतजातसत्याभ्याम् ऋतजातसत्येभ्यः
पञ्चमीऋतजातसत्यात् ऋतजातसत्याभ्याम् ऋतजातसत्येभ्यः
षष्ठीऋतजातसत्यस्य ऋतजातसत्ययोः ऋतजातसत्यानाम्
सप्तमीऋतजातसत्ये ऋतजातसत्ययोः ऋतजातसत्येषु

समास ऋतजातसत्य

अव्यय ॰ऋतजातसत्यम् ॰ऋतजातसत्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria