Declension table of ṛtambharā

Deva

FeminineSingularDualPlural
Nominativeṛtambharā ṛtambhare ṛtambharāḥ
Vocativeṛtambhare ṛtambhare ṛtambharāḥ
Accusativeṛtambharām ṛtambhare ṛtambharāḥ
Instrumentalṛtambharayā ṛtambharābhyām ṛtambharābhiḥ
Dativeṛtambharāyai ṛtambharābhyām ṛtambharābhyaḥ
Ablativeṛtambharāyāḥ ṛtambharābhyām ṛtambharābhyaḥ
Genitiveṛtambharāyāḥ ṛtambharayoḥ ṛtambharāṇām
Locativeṛtambharāyām ṛtambharayoḥ ṛtambharāsu

Adverb -ṛtambharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria