सुबन्तावली ऋतम्भरा

Roma

स्त्रीएकद्विबहु
प्रथमाऋतम्भरा ऋतम्भरे ऋतम्भराः
सम्बोधनम्ऋतम्भरे ऋतम्भरे ऋतम्भराः
द्वितीयाऋतम्भराम् ऋतम्भरे ऋतम्भराः
तृतीयाऋतम्भरया ऋतम्भराभ्याम् ऋतम्भराभिः
चतुर्थीऋतम्भरायै ऋतम्भराभ्याम् ऋतम्भराभ्यः
पञ्चमीऋतम्भरायाः ऋतम्भराभ्याम् ऋतम्भराभ्यः
षष्ठीऋतम्भरायाः ऋतम्भरयोः ऋतम्भराणाम्
सप्तमीऋतम्भरायाम् ऋतम्भरयोः ऋतम्भरासु

अव्यय ॰ऋतम्भरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria