Declension table of ?ṛkṣavanta

Deva

NeuterSingularDualPlural
Nominativeṛkṣavantam ṛkṣavante ṛkṣavantāni
Vocativeṛkṣavanta ṛkṣavante ṛkṣavantāni
Accusativeṛkṣavantam ṛkṣavante ṛkṣavantāni
Instrumentalṛkṣavantena ṛkṣavantābhyām ṛkṣavantaiḥ
Dativeṛkṣavantāya ṛkṣavantābhyām ṛkṣavantebhyaḥ
Ablativeṛkṣavantāt ṛkṣavantābhyām ṛkṣavantebhyaḥ
Genitiveṛkṣavantasya ṛkṣavantayoḥ ṛkṣavantānām
Locativeṛkṣavante ṛkṣavantayoḥ ṛkṣavanteṣu

Compound ṛkṣavanta -

Adverb -ṛkṣavantam -ṛkṣavantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria