सुबन्तावली ?ऋक्षवन्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाऋक्षवन्तम् ऋक्षवन्ते ऋक्षवन्तानि
सम्बोधनम्ऋक्षवन्त ऋक्षवन्ते ऋक्षवन्तानि
द्वितीयाऋक्षवन्तम् ऋक्षवन्ते ऋक्षवन्तानि
तृतीयाऋक्षवन्तेन ऋक्षवन्ताभ्याम् ऋक्षवन्तैः
चतुर्थीऋक्षवन्ताय ऋक्षवन्ताभ्याम् ऋक्षवन्तेभ्यः
पञ्चमीऋक्षवन्तात् ऋक्षवन्ताभ्याम् ऋक्षवन्तेभ्यः
षष्ठीऋक्षवन्तस्य ऋक्षवन्तयोः ऋक्षवन्तानाम्
सप्तमीऋक्षवन्ते ऋक्षवन्तयोः ऋक्षवन्तेषु

समास ऋक्षवन्त

अव्यय ॰ऋक्षवन्तम् ॰ऋक्षवन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria