Declension table of ?ṛkṣaharīśvara

Deva

MasculineSingularDualPlural
Nominativeṛkṣaharīśvaraḥ ṛkṣaharīśvarau ṛkṣaharīśvarāḥ
Vocativeṛkṣaharīśvara ṛkṣaharīśvarau ṛkṣaharīśvarāḥ
Accusativeṛkṣaharīśvaram ṛkṣaharīśvarau ṛkṣaharīśvarān
Instrumentalṛkṣaharīśvareṇa ṛkṣaharīśvarābhyām ṛkṣaharīśvaraiḥ ṛkṣaharīśvarebhiḥ
Dativeṛkṣaharīśvarāya ṛkṣaharīśvarābhyām ṛkṣaharīśvarebhyaḥ
Ablativeṛkṣaharīśvarāt ṛkṣaharīśvarābhyām ṛkṣaharīśvarebhyaḥ
Genitiveṛkṣaharīśvarasya ṛkṣaharīśvarayoḥ ṛkṣaharīśvarāṇām
Locativeṛkṣaharīśvare ṛkṣaharīśvarayoḥ ṛkṣaharīśvareṣu

Compound ṛkṣaharīśvara -

Adverb -ṛkṣaharīśvaram -ṛkṣaharīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria