सुबन्तावली ?ऋक्षहरीश्वर

Roma

पुमान्एकद्विबहु
प्रथमाऋक्षहरीश्वरः ऋक्षहरीश्वरौ ऋक्षहरीश्वराः
सम्बोधनम्ऋक्षहरीश्वर ऋक्षहरीश्वरौ ऋक्षहरीश्वराः
द्वितीयाऋक्षहरीश्वरम् ऋक्षहरीश्वरौ ऋक्षहरीश्वरान्
तृतीयाऋक्षहरीश्वरेण ऋक्षहरीश्वराभ्याम् ऋक्षहरीश्वरैः ऋक्षहरीश्वरेभिः
चतुर्थीऋक्षहरीश्वराय ऋक्षहरीश्वराभ्याम् ऋक्षहरीश्वरेभ्यः
पञ्चमीऋक्षहरीश्वरात् ऋक्षहरीश्वराभ्याम् ऋक्षहरीश्वरेभ्यः
षष्ठीऋक्षहरीश्वरस्य ऋक्षहरीश्वरयोः ऋक्षहरीश्वराणाम्
सप्तमीऋक्षहरीश्वरे ऋक्षहरीश्वरयोः ऋक्षहरीश्वरेषु

समास ऋक्षहरीश्वर

अव्यय ॰ऋक्षहरीश्वरम् ॰ऋक्षहरीश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria