Declension table of ?ṛkṇavaha

Deva

NeuterSingularDualPlural
Nominativeṛkṇavaham ṛkṇavahe ṛkṇavahāni
Vocativeṛkṇavaha ṛkṇavahe ṛkṇavahāni
Accusativeṛkṇavaham ṛkṇavahe ṛkṇavahāni
Instrumentalṛkṇavahena ṛkṇavahābhyām ṛkṇavahaiḥ
Dativeṛkṇavahāya ṛkṇavahābhyām ṛkṇavahebhyaḥ
Ablativeṛkṇavahāt ṛkṇavahābhyām ṛkṇavahebhyaḥ
Genitiveṛkṇavahasya ṛkṇavahayoḥ ṛkṇavahānām
Locativeṛkṇavahe ṛkṇavahayoḥ ṛkṇavaheṣu

Compound ṛkṇavaha -

Adverb -ṛkṇavaham -ṛkṇavahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria