सुबन्तावली ?ऋक्णवह

Roma

नपुंसकम्एकद्विबहु
प्रथमाऋक्णवहम् ऋक्णवहे ऋक्णवहानि
सम्बोधनम्ऋक्णवह ऋक्णवहे ऋक्णवहानि
द्वितीयाऋक्णवहम् ऋक्णवहे ऋक्णवहानि
तृतीयाऋक्णवहेन ऋक्णवहाभ्याम् ऋक्णवहैः
चतुर्थीऋक्णवहाय ऋक्णवहाभ्याम् ऋक्णवहेभ्यः
पञ्चमीऋक्णवहात् ऋक्णवहाभ्याम् ऋक्णवहेभ्यः
षष्ठीऋक्णवहस्य ऋक्णवहयोः ऋक्णवहानाम्
सप्तमीऋक्णवहे ऋक्णवहयोः ऋक्णवहेषु

समास ऋक्णवह

अव्यय ॰ऋक्णवहम् ॰ऋक्णवहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria