Declension table of ?ṛhat

Deva

MasculineSingularDualPlural
Nominativeṛhan ṛhantau ṛhantaḥ
Vocativeṛhan ṛhantau ṛhantaḥ
Accusativeṛhantam ṛhantau ṛhataḥ
Instrumentalṛhatā ṛhadbhyām ṛhadbhiḥ
Dativeṛhate ṛhadbhyām ṛhadbhyaḥ
Ablativeṛhataḥ ṛhadbhyām ṛhadbhyaḥ
Genitiveṛhataḥ ṛhatoḥ ṛhatām
Locativeṛhati ṛhatoḥ ṛhatsu

Compound ṛhat -

Adverb -ṛhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria