सुबन्तावली ?ऋहत्

Roma

पुमान्एकद्विबहु
प्रथमाऋहन् ऋहन्तौ ऋहन्तः
सम्बोधनम्ऋहन् ऋहन्तौ ऋहन्तः
द्वितीयाऋहन्तम् ऋहन्तौ ऋहतः
तृतीयाऋहता ऋहद्भ्याम् ऋहद्भिः
चतुर्थीऋहते ऋहद्भ्याम् ऋहद्भ्यः
पञ्चमीऋहतः ऋहद्भ्याम् ऋहद्भ्यः
षष्ठीऋहतः ऋहतोः ऋहताम्
सप्तमीऋहति ऋहतोः ऋहत्सु

समास ऋहत्

अव्यय ॰ऋहन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria