Declension table of ?ṛgyajuḥsāmavedin

Deva

MasculineSingularDualPlural
Nominativeṛgyajuḥsāmavedī ṛgyajuḥsāmavedinau ṛgyajuḥsāmavedinaḥ
Vocativeṛgyajuḥsāmavedin ṛgyajuḥsāmavedinau ṛgyajuḥsāmavedinaḥ
Accusativeṛgyajuḥsāmavedinam ṛgyajuḥsāmavedinau ṛgyajuḥsāmavedinaḥ
Instrumentalṛgyajuḥsāmavedinā ṛgyajuḥsāmavedibhyām ṛgyajuḥsāmavedibhiḥ
Dativeṛgyajuḥsāmavedine ṛgyajuḥsāmavedibhyām ṛgyajuḥsāmavedibhyaḥ
Ablativeṛgyajuḥsāmavedinaḥ ṛgyajuḥsāmavedibhyām ṛgyajuḥsāmavedibhyaḥ
Genitiveṛgyajuḥsāmavedinaḥ ṛgyajuḥsāmavedinoḥ ṛgyajuḥsāmavedinām
Locativeṛgyajuḥsāmavedini ṛgyajuḥsāmavedinoḥ ṛgyajuḥsāmavediṣu

Compound ṛgyajuḥsāmavedi -

Adverb -ṛgyajuḥsāmavedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria