सुबन्तावली ?ऋग्यजुःसामवेदिन्

Roma

पुमान्एकद्विबहु
प्रथमाऋग्यजुःसामवेदी ऋग्यजुःसामवेदिनौ ऋग्यजुःसामवेदिनः
सम्बोधनम्ऋग्यजुःसामवेदिन् ऋग्यजुःसामवेदिनौ ऋग्यजुःसामवेदिनः
द्वितीयाऋग्यजुःसामवेदिनम् ऋग्यजुःसामवेदिनौ ऋग्यजुःसामवेदिनः
तृतीयाऋग्यजुःसामवेदिना ऋग्यजुःसामवेदिभ्याम् ऋग्यजुःसामवेदिभिः
चतुर्थीऋग्यजुःसामवेदिने ऋग्यजुःसामवेदिभ्याम् ऋग्यजुःसामवेदिभ्यः
पञ्चमीऋग्यजुःसामवेदिनः ऋग्यजुःसामवेदिभ्याम् ऋग्यजुःसामवेदिभ्यः
षष्ठीऋग्यजुःसामवेदिनः ऋग्यजुःसामवेदिनोः ऋग्यजुःसामवेदिनाम्
सप्तमीऋग्यजुःसामवेदिनि ऋग्यजुःसामवेदिनोः ऋग्यजुःसामवेदिषु

समास ऋग्यजुःसामवेदि

अव्यय ॰ऋग्यजुःसामवेदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria