Declension table of ?ṛdhaṅmantrā

Deva

FeminineSingularDualPlural
Nominativeṛdhaṅmantrā ṛdhaṅmantre ṛdhaṅmantrāḥ
Vocativeṛdhaṅmantre ṛdhaṅmantre ṛdhaṅmantrāḥ
Accusativeṛdhaṅmantrām ṛdhaṅmantre ṛdhaṅmantrāḥ
Instrumentalṛdhaṅmantrayā ṛdhaṅmantrābhyām ṛdhaṅmantrābhiḥ
Dativeṛdhaṅmantrāyai ṛdhaṅmantrābhyām ṛdhaṅmantrābhyaḥ
Ablativeṛdhaṅmantrāyāḥ ṛdhaṅmantrābhyām ṛdhaṅmantrābhyaḥ
Genitiveṛdhaṅmantrāyāḥ ṛdhaṅmantrayoḥ ṛdhaṅmantrāṇām
Locativeṛdhaṅmantrāyām ṛdhaṅmantrayoḥ ṛdhaṅmantrāsu

Adverb -ṛdhaṅmantram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria