सुबन्तावली ?ऋधङ्मन्त्रा

Roma

स्त्रीएकद्विबहु
प्रथमाऋधङ्मन्त्रा ऋधङ्मन्त्रे ऋधङ्मन्त्राः
सम्बोधनम्ऋधङ्मन्त्रे ऋधङ्मन्त्रे ऋधङ्मन्त्राः
द्वितीयाऋधङ्मन्त्राम् ऋधङ्मन्त्रे ऋधङ्मन्त्राः
तृतीयाऋधङ्मन्त्रया ऋधङ्मन्त्राभ्याम् ऋधङ्मन्त्राभिः
चतुर्थीऋधङ्मन्त्रायै ऋधङ्मन्त्राभ्याम् ऋधङ्मन्त्राभ्यः
पञ्चमीऋधङ्मन्त्रायाः ऋधङ्मन्त्राभ्याम् ऋधङ्मन्त्राभ्यः
षष्ठीऋधङ्मन्त्रायाः ऋधङ्मन्त्रयोः ऋधङ्मन्त्राणाम्
सप्तमीऋधङ्मन्त्रायाम् ऋधङ्मन्त्रयोः ऋधङ्मन्त्रासु

अव्यय ॰ऋधङ्मन्त्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria