Declension table of ?ṛṣipraśiṣṭa

Deva

MasculineSingularDualPlural
Nominativeṛṣipraśiṣṭaḥ ṛṣipraśiṣṭau ṛṣipraśiṣṭāḥ
Vocativeṛṣipraśiṣṭa ṛṣipraśiṣṭau ṛṣipraśiṣṭāḥ
Accusativeṛṣipraśiṣṭam ṛṣipraśiṣṭau ṛṣipraśiṣṭān
Instrumentalṛṣipraśiṣṭena ṛṣipraśiṣṭābhyām ṛṣipraśiṣṭaiḥ ṛṣipraśiṣṭebhiḥ
Dativeṛṣipraśiṣṭāya ṛṣipraśiṣṭābhyām ṛṣipraśiṣṭebhyaḥ
Ablativeṛṣipraśiṣṭāt ṛṣipraśiṣṭābhyām ṛṣipraśiṣṭebhyaḥ
Genitiveṛṣipraśiṣṭasya ṛṣipraśiṣṭayoḥ ṛṣipraśiṣṭānām
Locativeṛṣipraśiṣṭe ṛṣipraśiṣṭayoḥ ṛṣipraśiṣṭeṣu

Compound ṛṣipraśiṣṭa -

Adverb -ṛṣipraśiṣṭam -ṛṣipraśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria