सुबन्तावली ?ऋषिप्रशिष्ट

Roma

पुमान्एकद्विबहु
प्रथमाऋषिप्रशिष्टः ऋषिप्रशिष्टौ ऋषिप्रशिष्टाः
सम्बोधनम्ऋषिप्रशिष्ट ऋषिप्रशिष्टौ ऋषिप्रशिष्टाः
द्वितीयाऋषिप्रशिष्टम् ऋषिप्रशिष्टौ ऋषिप्रशिष्टान्
तृतीयाऋषिप्रशिष्टेन ऋषिप्रशिष्टाभ्याम् ऋषिप्रशिष्टैः ऋषिप्रशिष्टेभिः
चतुर्थीऋषिप्रशिष्टाय ऋषिप्रशिष्टाभ्याम् ऋषिप्रशिष्टेभ्यः
पञ्चमीऋषिप्रशिष्टात् ऋषिप्रशिष्टाभ्याम् ऋषिप्रशिष्टेभ्यः
षष्ठीऋषिप्रशिष्टस्य ऋषिप्रशिष्टयोः ऋषिप्रशिष्टानाम्
सप्तमीऋषिप्रशिष्टे ऋषिप्रशिष्टयोः ऋषिप्रशिष्टेषु

समास ऋषिप्रशिष्ट

अव्यय ॰ऋषिप्रशिष्टम् ॰ऋषिप्रशिष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria