Declension table of ?ṛṣabhavikrama

Deva

MasculineSingularDualPlural
Nominativeṛṣabhavikramaḥ ṛṣabhavikramau ṛṣabhavikramāḥ
Vocativeṛṣabhavikrama ṛṣabhavikramau ṛṣabhavikramāḥ
Accusativeṛṣabhavikramam ṛṣabhavikramau ṛṣabhavikramān
Instrumentalṛṣabhavikrameṇa ṛṣabhavikramābhyām ṛṣabhavikramaiḥ ṛṣabhavikramebhiḥ
Dativeṛṣabhavikramāya ṛṣabhavikramābhyām ṛṣabhavikramebhyaḥ
Ablativeṛṣabhavikramāt ṛṣabhavikramābhyām ṛṣabhavikramebhyaḥ
Genitiveṛṣabhavikramasya ṛṣabhavikramayoḥ ṛṣabhavikramāṇām
Locativeṛṣabhavikrame ṛṣabhavikramayoḥ ṛṣabhavikrameṣu

Compound ṛṣabhavikrama -

Adverb -ṛṣabhavikramam -ṛṣabhavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria