सुबन्तावली ?ऋषभविक्रम

Roma

पुमान्एकद्विबहु
प्रथमाऋषभविक्रमः ऋषभविक्रमौ ऋषभविक्रमाः
सम्बोधनम्ऋषभविक्रम ऋषभविक्रमौ ऋषभविक्रमाः
द्वितीयाऋषभविक्रमम् ऋषभविक्रमौ ऋषभविक्रमान्
तृतीयाऋषभविक्रमेण ऋषभविक्रमाभ्याम् ऋषभविक्रमैः ऋषभविक्रमेभिः
चतुर्थीऋषभविक्रमाय ऋषभविक्रमाभ्याम् ऋषभविक्रमेभ्यः
पञ्चमीऋषभविक्रमात् ऋषभविक्रमाभ्याम् ऋषभविक्रमेभ्यः
षष्ठीऋषभविक्रमस्य ऋषभविक्रमयोः ऋषभविक्रमाणाम्
सप्तमीऋषभविक्रमे ऋषभविक्रमयोः ऋषभविक्रमेषु

समास ऋषभविक्रम

अव्यय ॰ऋषभविक्रमम् ॰ऋषभविक्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria