Declension table of ?ṛṣabhavat

Deva

MasculineSingularDualPlural
Nominativeṛṣabhavān ṛṣabhavantau ṛṣabhavantaḥ
Vocativeṛṣabhavan ṛṣabhavantau ṛṣabhavantaḥ
Accusativeṛṣabhavantam ṛṣabhavantau ṛṣabhavataḥ
Instrumentalṛṣabhavatā ṛṣabhavadbhyām ṛṣabhavadbhiḥ
Dativeṛṣabhavate ṛṣabhavadbhyām ṛṣabhavadbhyaḥ
Ablativeṛṣabhavataḥ ṛṣabhavadbhyām ṛṣabhavadbhyaḥ
Genitiveṛṣabhavataḥ ṛṣabhavatoḥ ṛṣabhavatām
Locativeṛṣabhavati ṛṣabhavatoḥ ṛṣabhavatsu

Compound ṛṣabhavat -

Adverb -ṛṣabhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria