सुबन्तावली ?ऋषभवत्

Roma

पुमान्एकद्विबहु
प्रथमाऋषभवान् ऋषभवन्तौ ऋषभवन्तः
सम्बोधनम्ऋषभवन् ऋषभवन्तौ ऋषभवन्तः
द्वितीयाऋषभवन्तम् ऋषभवन्तौ ऋषभवतः
तृतीयाऋषभवता ऋषभवद्भ्याम् ऋषभवद्भिः
चतुर्थीऋषभवते ऋषभवद्भ्याम् ऋषभवद्भ्यः
पञ्चमीऋषभवतः ऋषभवद्भ्याम् ऋषभवद्भ्यः
षष्ठीऋषभवतः ऋषभवतोः ऋषभवताम्
सप्तमीऋषभवति ऋषभवतोः ऋषभवत्सु

समास ऋषभवत्

अव्यय ॰ऋषभवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria