Declension table of ?ṛṣabhastava

Deva

MasculineSingularDualPlural
Nominativeṛṣabhastavaḥ ṛṣabhastavau ṛṣabhastavāḥ
Vocativeṛṣabhastava ṛṣabhastavau ṛṣabhastavāḥ
Accusativeṛṣabhastavam ṛṣabhastavau ṛṣabhastavān
Instrumentalṛṣabhastavena ṛṣabhastavābhyām ṛṣabhastavaiḥ ṛṣabhastavebhiḥ
Dativeṛṣabhastavāya ṛṣabhastavābhyām ṛṣabhastavebhyaḥ
Ablativeṛṣabhastavāt ṛṣabhastavābhyām ṛṣabhastavebhyaḥ
Genitiveṛṣabhastavasya ṛṣabhastavayoḥ ṛṣabhastavānām
Locativeṛṣabhastave ṛṣabhastavayoḥ ṛṣabhastaveṣu

Compound ṛṣabhastava -

Adverb -ṛṣabhastavam -ṛṣabhastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria