सुबन्तावली ?ऋषभस्तव

Roma

पुमान्एकद्विबहु
प्रथमाऋषभस्तवः ऋषभस्तवौ ऋषभस्तवाः
सम्बोधनम्ऋषभस्तव ऋषभस्तवौ ऋषभस्तवाः
द्वितीयाऋषभस्तवम् ऋषभस्तवौ ऋषभस्तवान्
तृतीयाऋषभस्तवेन ऋषभस्तवाभ्याम् ऋषभस्तवैः ऋषभस्तवेभिः
चतुर्थीऋषभस्तवाय ऋषभस्तवाभ्याम् ऋषभस्तवेभ्यः
पञ्चमीऋषभस्तवात् ऋषभस्तवाभ्याम् ऋषभस्तवेभ्यः
षष्ठीऋषभस्तवस्य ऋषभस्तवयोः ऋषभस्तवानाम्
सप्तमीऋषभस्तवे ऋषभस्तवयोः ऋषभस्तवेषु

समास ऋषभस्तव

अव्यय ॰ऋषभस्तवम् ॰ऋषभस्तवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria