Declension table of ?ṛṣabhagajavilasita

Deva

NeuterSingularDualPlural
Nominativeṛṣabhagajavilasitam ṛṣabhagajavilasite ṛṣabhagajavilasitāni
Vocativeṛṣabhagajavilasita ṛṣabhagajavilasite ṛṣabhagajavilasitāni
Accusativeṛṣabhagajavilasitam ṛṣabhagajavilasite ṛṣabhagajavilasitāni
Instrumentalṛṣabhagajavilasitena ṛṣabhagajavilasitābhyām ṛṣabhagajavilasitaiḥ
Dativeṛṣabhagajavilasitāya ṛṣabhagajavilasitābhyām ṛṣabhagajavilasitebhyaḥ
Ablativeṛṣabhagajavilasitāt ṛṣabhagajavilasitābhyām ṛṣabhagajavilasitebhyaḥ
Genitiveṛṣabhagajavilasitasya ṛṣabhagajavilasitayoḥ ṛṣabhagajavilasitānām
Locativeṛṣabhagajavilasite ṛṣabhagajavilasitayoḥ ṛṣabhagajavilasiteṣu

Compound ṛṣabhagajavilasita -

Adverb -ṛṣabhagajavilasitam -ṛṣabhagajavilasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria