सुबन्तावली ?ऋषभगजविलसित

Roma

नपुंसकम्एकद्विबहु
प्रथमाऋषभगजविलसितम् ऋषभगजविलसिते ऋषभगजविलसितानि
सम्बोधनम्ऋषभगजविलसित ऋषभगजविलसिते ऋषभगजविलसितानि
द्वितीयाऋषभगजविलसितम् ऋषभगजविलसिते ऋषभगजविलसितानि
तृतीयाऋषभगजविलसितेन ऋषभगजविलसिताभ्याम् ऋषभगजविलसितैः
चतुर्थीऋषभगजविलसिताय ऋषभगजविलसिताभ्याम् ऋषभगजविलसितेभ्यः
पञ्चमीऋषभगजविलसितात् ऋषभगजविलसिताभ्याम् ऋषभगजविलसितेभ्यः
षष्ठीऋषभगजविलसितस्य ऋषभगजविलसितयोः ऋषभगजविलसितानाम्
सप्तमीऋषभगजविलसिते ऋषभगजविलसितयोः ऋषभगजविलसितेषु

समास ऋषभगजविलसित

अव्यय ॰ऋषभगजविलसितम् ॰ऋषभगजविलसितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria