Declension table of ?ṛṣabhadhvaja

Deva

MasculineSingularDualPlural
Nominativeṛṣabhadhvajaḥ ṛṣabhadhvajau ṛṣabhadhvajāḥ
Vocativeṛṣabhadhvaja ṛṣabhadhvajau ṛṣabhadhvajāḥ
Accusativeṛṣabhadhvajam ṛṣabhadhvajau ṛṣabhadhvajān
Instrumentalṛṣabhadhvajena ṛṣabhadhvajābhyām ṛṣabhadhvajaiḥ ṛṣabhadhvajebhiḥ
Dativeṛṣabhadhvajāya ṛṣabhadhvajābhyām ṛṣabhadhvajebhyaḥ
Ablativeṛṣabhadhvajāt ṛṣabhadhvajābhyām ṛṣabhadhvajebhyaḥ
Genitiveṛṣabhadhvajasya ṛṣabhadhvajayoḥ ṛṣabhadhvajānām
Locativeṛṣabhadhvaje ṛṣabhadhvajayoḥ ṛṣabhadhvajeṣu

Compound ṛṣabhadhvaja -

Adverb -ṛṣabhadhvajam -ṛṣabhadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria