सुबन्तावली ?ऋषभध्वज

Roma

पुमान्एकद्विबहु
प्रथमाऋषभध्वजः ऋषभध्वजौ ऋषभध्वजाः
सम्बोधनम्ऋषभध्वज ऋषभध्वजौ ऋषभध्वजाः
द्वितीयाऋषभध्वजम् ऋषभध्वजौ ऋषभध्वजान्
तृतीयाऋषभध्वजेन ऋषभध्वजाभ्याम् ऋषभध्वजैः ऋषभध्वजेभिः
चतुर्थीऋषभध्वजाय ऋषभध्वजाभ्याम् ऋषभध्वजेभ्यः
पञ्चमीऋषभध्वजात् ऋषभध्वजाभ्याम् ऋषभध्वजेभ्यः
षष्ठीऋषभध्वजस्य ऋषभध्वजयोः ऋषभध्वजानाम्
सप्तमीऋषभध्वजे ऋषभध्वजयोः ऋषभध्वजेषु

समास ऋषभध्वज

अव्यय ॰ऋषभध्वजम् ॰ऋषभध्वजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria