Declension table of ?ṛṣabhānana

Deva

MasculineSingularDualPlural
Nominativeṛṣabhānanaḥ ṛṣabhānanau ṛṣabhānanāḥ
Vocativeṛṣabhānana ṛṣabhānanau ṛṣabhānanāḥ
Accusativeṛṣabhānanam ṛṣabhānanau ṛṣabhānanān
Instrumentalṛṣabhānanena ṛṣabhānanābhyām ṛṣabhānanaiḥ ṛṣabhānanebhiḥ
Dativeṛṣabhānanāya ṛṣabhānanābhyām ṛṣabhānanebhyaḥ
Ablativeṛṣabhānanāt ṛṣabhānanābhyām ṛṣabhānanebhyaḥ
Genitiveṛṣabhānanasya ṛṣabhānanayoḥ ṛṣabhānanānām
Locativeṛṣabhānane ṛṣabhānanayoḥ ṛṣabhānaneṣu

Compound ṛṣabhānana -

Adverb -ṛṣabhānanam -ṛṣabhānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria