सुबन्तावली ?ऋषभानन

Roma

पुमान्एकद्विबहु
प्रथमाऋषभाननः ऋषभाननौ ऋषभाननाः
सम्बोधनम्ऋषभानन ऋषभाननौ ऋषभाननाः
द्वितीयाऋषभाननम् ऋषभाननौ ऋषभाननान्
तृतीयाऋषभाननेन ऋषभाननाभ्याम् ऋषभाननैः ऋषभाननेभिः
चतुर्थीऋषभाननाय ऋषभाननाभ्याम् ऋषभाननेभ्यः
पञ्चमीऋषभाननात् ऋषभाननाभ्याम् ऋषभाननेभ्यः
षष्ठीऋषभाननस्य ऋषभाननयोः ऋषभाननानाम्
सप्तमीऋषभानने ऋषभाननयोः ऋषभाननेषु

समास ऋषभानन

अव्यय ॰ऋषभाननम् ॰ऋषभाननात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria