Declension table of ?ṛṇaccheda

Deva

MasculineSingularDualPlural
Nominativeṛṇacchedaḥ ṛṇacchedau ṛṇacchedāḥ
Vocativeṛṇaccheda ṛṇacchedau ṛṇacchedāḥ
Accusativeṛṇacchedam ṛṇacchedau ṛṇacchedān
Instrumentalṛṇacchedena ṛṇacchedābhyām ṛṇacchedaiḥ ṛṇacchedebhiḥ
Dativeṛṇacchedāya ṛṇacchedābhyām ṛṇacchedebhyaḥ
Ablativeṛṇacchedāt ṛṇacchedābhyām ṛṇacchedebhyaḥ
Genitiveṛṇacchedasya ṛṇacchedayoḥ ṛṇacchedānām
Locativeṛṇacchede ṛṇacchedayoḥ ṛṇacchedeṣu

Compound ṛṇaccheda -

Adverb -ṛṇacchedam -ṛṇacchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria