सुबन्तावली ?ऋणच्छेद

Roma

पुमान्एकद्विबहु
प्रथमाऋणच्छेदः ऋणच्छेदौ ऋणच्छेदाः
सम्बोधनम्ऋणच्छेद ऋणच्छेदौ ऋणच्छेदाः
द्वितीयाऋणच्छेदम् ऋणच्छेदौ ऋणच्छेदान्
तृतीयाऋणच्छेदेन ऋणच्छेदाभ्याम् ऋणच्छेदैः ऋणच्छेदेभिः
चतुर्थीऋणच्छेदाय ऋणच्छेदाभ्याम् ऋणच्छेदेभ्यः
पञ्चमीऋणच्छेदात् ऋणच्छेदाभ्याम् ऋणच्छेदेभ्यः
षष्ठीऋणच्छेदस्य ऋणच्छेदयोः ऋणच्छेदानाम्
सप्तमीऋणच्छेदे ऋणच्छेदयोः ऋणच्छेदेषु

समास ऋणच्छेद

अव्यय ॰ऋणच्छेदम् ॰ऋणच्छेदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria