Declension table of ?ḍimbhacakra

Deva

NeuterSingularDualPlural
Nominativeḍimbhacakram ḍimbhacakre ḍimbhacakrāṇi
Vocativeḍimbhacakra ḍimbhacakre ḍimbhacakrāṇi
Accusativeḍimbhacakram ḍimbhacakre ḍimbhacakrāṇi
Instrumentalḍimbhacakreṇa ḍimbhacakrābhyām ḍimbhacakraiḥ
Dativeḍimbhacakrāya ḍimbhacakrābhyām ḍimbhacakrebhyaḥ
Ablativeḍimbhacakrāt ḍimbhacakrābhyām ḍimbhacakrebhyaḥ
Genitiveḍimbhacakrasya ḍimbhacakrayoḥ ḍimbhacakrāṇām
Locativeḍimbhacakre ḍimbhacakrayoḥ ḍimbhacakreṣu

Compound ḍimbhacakra -

Adverb -ḍimbhacakram -ḍimbhacakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria