सुबन्तावली ?डिम्भचक्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाडिम्भचक्रम् डिम्भचक्रे डिम्भचक्राणि
सम्बोधनम्डिम्भचक्र डिम्भचक्रे डिम्भचक्राणि
द्वितीयाडिम्भचक्रम् डिम्भचक्रे डिम्भचक्राणि
तृतीयाडिम्भचक्रेण डिम्भचक्राभ्याम् डिम्भचक्रैः
चतुर्थीडिम्भचक्राय डिम्भचक्राभ्याम् डिम्भचक्रेभ्यः
पञ्चमीडिम्भचक्रात् डिम्भचक्राभ्याम् डिम्भचक्रेभ्यः
षष्ठीडिम्भचक्रस्य डिम्भचक्रयोः डिम्भचक्राणाम्
सप्तमीडिम्भचक्रे डिम्भचक्रयोः डिम्भचक्रेषु

समास डिम्भचक्र

अव्यय ॰डिम्भचक्रम् ॰डिम्भचक्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria